B 352-28 Vāriśāstrasāraśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/28
Title: Vāriśāstrasāraśataka
Dimensions: 31.3 x 12.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1985
Acc No.: NAK 5/1094
Remarks: b Garga; AN?
Reel No. B 352-28 Inventory No. 85325
Title Vāriśāstraśataka
Author ascribed in the colophon to Garga
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.5 x 12.5 cm
Folios 4
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.śāstra and in the lower right-hand margin under the word rāmaḥ
Scribe Tatpuruṣa Rāṇe
Date of Copying VS 1985
Place of Copying Nepal rājakīya pustakālaya
Donor Guru Hemarāja Śarmā
Place of Deposit NAK
Accession No. 5/1094
Manuscript Features
The MS was copied from a palm-leaf manuscript dated (VS) 182.
Excerpts
Beginning
oṃ namo varuṇāya ||
|| brahmāviṣṇvīśvaraṃ rudraṃ candrasūryagrahādiṣu ||
devatānāñ ca sarveṣāṃ namaḥ śakrapurogamān ||
ṛgyajuḥsāmātharvāṇāṃ ṣaḍaṅgā sapadakramāt ||
sāram uddhṛtya sarveṣāṃ vāriśāstraṃ pravakṣyate ||
tithinakṣatramāsañ ca dinaṃ lagnaṃ muhūrtakam ||
vāruṇesu ca ṛkṣeṣu saumyayogayuteṣu ca ||
saumyeṣu dinavāreṣu budhajīvanirīkṣite ||
pūrṇeṣu pakṣamāseṣu pūrṇalagnamahodaye ||
devatāgamanaṃ yatra vāyus tatrābhigāminaḥ<ref name="ftn1">Perhaps for tatrābhigāmyate.</ref> || (fol. 1v1–3)
End
gṛhadroṇī tathā kuryād gṛhabhāgasuśobhanam ||
indravaruṇasoma(!)ś ca varjayed uttarāmukham ||
evaṃ viditvā bhagavān (!) sarasvatisutena tu ||
gargeṇa muninā samyag jagac chreryārthakalpanā ||
uttarā vastuvidyāyā vāriśāstram udāhṛtam ||
dhanañ ca sukham āyuṣyaṃ svargañ ca sulabh[aṃ bhav]ed iti || (fol. 4r9–10)
Colophon
gargabhāṣitavāriśāstrasāraśatakaḥ(!) samāptaḥ(!) || || saṃvat a02 (182) vaiśākhaśukladvādaśyāṃ budhadine tatpuruṣarāṇena (!) likhitam iti-ityantalekhayutād aṣṭapatramitāt prācīnabhujavalākṣaralikhitān nepālarājakīyapustakālayasthaprācīnatāḍa(!)patrapustakād uddhṛtya nepālarājaguruhemarājaśarmaṇā svīyabhāratībhavanārthaṃ 1985 vaikramābde saṃpāditam idaṃ pustakam || || (fol. 4r10–12)
Microfilm Details
Reel No. B 352/28
Date of Filming 06-10-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2008
Bibliography
<references/>