B 352-28 Vāriśāstrasāraśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/28
Title: Vāriśāstrasāraśataka
Dimensions: 31.3 x 12.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1985
Acc No.: NAK 5/1094
Remarks: b Garga; AN?


Reel No. B 352-28 Inventory No. 85325

Title Vāriśāstraśataka

Author ascribed in the colophon to Garga

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.5 x 12.5 cm

Folios 4

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.śāstra and in the lower right-hand margin under the word rāmaḥ

Scribe Tatpuruṣa Rāṇe

Date of Copying VS 1985

Place of Copying Nepal rājakīya pustakālaya

Donor Guru Hemarāja Śarmā

Place of Deposit NAK

Accession No. 5/1094

Manuscript Features

The MS was copied from a palm-leaf manuscript dated (VS) 182.

Excerpts

Beginning

oṃ namo varuṇāya ||

|| brahmāviṣṇvīśvaraṃ rudraṃ candrasūryagrahādiṣu ||

devatānāñ ca sarveṣāṃ namaḥ śakrapurogamān ||

ṛgyajuḥsāmātharvāṇāṃ ṣaḍaṅgā sapadakramāt ||

sāram uddhṛtya sarveṣāṃ vāriśāstraṃ pravakṣyate ||

tithinakṣatramāsañ ca dinaṃ lagnaṃ muhūrtakam ||

vāruṇesu ca ṛkṣeṣu saumyayogayuteṣu ca ||

saumyeṣu dinavāreṣu budhajīvanirīkṣite ||

pūrṇeṣu pakṣamāseṣu pūrṇalagnamahodaye ||

devatāgamanaṃ yatra vāyus tatrābhigāminaḥ<ref name="ftn1">Perhaps for tatrābhigāmyate.</ref> || (fol. 1v1–3)

End

gṛhadroṇī tathā kuryād gṛhabhāgasuśobhanam ||

indravaruṇasoma(!)ś ca varjayed uttarāmukham ||

evaṃ viditvā bhagavān (!) sarasvatisutena tu ||

gargeṇa muninā samyag jagac chreryārthakalpanā ||

uttarā vastuvidyāyā vāriśāstram udāhṛtam ||

dhanañ ca sukham āyuṣyaṃ svargañ ca sulabh[aṃ bhav]ed iti || (fol. 4r9–10)

Colophon

gargabhāṣitavāriśāstrasāraśatakaḥ(!) samāptaḥ(!)  || || saṃvat a02 (182) vaiśākhaśukladvādaśyāṃ budhadine tatpuruṣarāṇena (!) likhitam iti-ityantalekhayutād aṣṭapatramitāt prācīnabhujavalākṣaralikhitān nepālarājakīyapustakālayasthaprācīnatāḍa(!)patrapustakād uddhṛtya nepālarājaguruhemarājaśarmaṇā svīyabhāratībhavanārthaṃ 1985 vaikramābde saṃpāditam idaṃ pustakam || || (fol. 4r10–12)

Microfilm Details

Reel No. B 352/28

Date of Filming 06-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2008

Bibliography


<references/>